Monday, May 12, 2025

PDFingo: PDF सञ्चिकाः शीघ्रं योजयत – द्रुतं, सुगमं, च निःशुल्कम्


PDFingo Merge उपकरणेन PDF सञ्चिकाः योजयत

PDF सञ्चिकाः ऑनलाइनं शीघ्रं सुरक्षितं च योजयत। PDFingo भवतः अनेकानि PDF-दस्तावेजानि, चित्राणि (JPG, PNG), स्कैन-सञ्चिकाः च एकस्मिन् व्यवस्थिते फाइले संयोजयितुं अनुमतिं ददाति – कस्यचित् अपि सॉफ़्ट्वेयरस्य स्थापनेन विना। सर्वं कार्यं ब्राउज़र् मध्ये एव भवति।

PDFingo Merge उपकरणस्य विशेषताः

  • अनेकसञ्चिकाः संयोजयत – PDF, JPG, PNG
  • स्थापनस्य आवश्यकता नास्ति – ब्राउज़र् मध्ये एव कार्यं करोति
  • ड्रैग्-अण्ड्-ड्रॉप् समर्थनम् – पृष्ठानां पुनः क्रमविन्यासः सरलः
  • मोबाइल् च डेस्कटॉप् उपकरणेषु उपयुक्तम् – सर्वेषु उपकरणेषु कार्यक्षमम्
  • गोपनीयम् सुरक्षितं च – सञ्चिकाः कदापि अपि उपकरणात् बहिर्न गच्छन्ति

कथं PDF सञ्चिकाः ऑनलाइनं योजयन्ते

प्रथमः चरणः: Merge पृष्ठं उद्घाटयत

गच्छत https://pdfingo.com/merge/
डिफ़ॉल्ट् भाषा अङ्ग्लम् अस्ति, किन्तु शीर्षे दक्षिणे कोणे भाषान्तरम् अपि चयनं शक्यते।

द्वितीयः चरणः: सञ्चिकाः अपलोड् कुर्वन्तु

  • “Upload Files” इत्यस्मिन् क्लिक् कुर्वन्तु, वा PDF, JPG, PNG सञ्चिकाः अपलोड् क्षेत्रे पतयन्तु
  • वा “PDF Scanner” क्लिक् कुर्वन्तु, यत् उपकरणस्य क्यामेरायाः सहायतया स्कैनं कुर्वन्तु


PDF सञ्चिकाः अपलोड् कुर्वन्तु वा स्कैनं कुर्वन्तु योजयितुं

तृतीयः चरणः: सञ्चिकानां पुनःविन्यासः

  • सञ्चिकाः क्रमविन्यासाय ड्रैग् कुर्वन्तु
  • नियत-अनुक्रमाय तीर-बटनानि उपयोजयन्तु
  • योजनात् पूर्वं लघुचित्राणि दृष्ट्वा पश्यन्तु


PDF पृष्ठानां योजना पूर्वं क्रमविन्यासः

चतुर्थः चरणः: संयोजयत च डाउनलोड् कुर्वन्तु

  • “Combine Files” क्लिक् कुर्वन्तु
  • योजिता PDF स्वतः डाउनलोड् भविष्यति
  • “Clear All” क्लिक् कुर्वन्तु, आरम्भं पुनः कुर्वन्तु

मोबाइल् उपकरणेषु PDF संयोजनम्


मोबाइल् मध्ये PDF योजयत

मोबाइल् उपकरणस्य कृते चरणाः

  1. मोबाइल् ब्राउज़र् उद्घाट्य https://pdfingo.com/merge/ गच्छत
  2. “Upload Files” स्पृशत, ग्यालरी अथवा सञ्चिकाः चिनोतु
  3. वा “PDF Scanner” स्पृशत, पृष्ठानां स्कैनं कुर्वन्तु
  4. पुनःक्रमविन्यासाय ड्रैग् कुर्वन्तु
  5. “Combine Files” स्पृशत, अन्तिमं PDF डाउनलोड् भवतु

सूचना: iPhone उपयोगकर्तारः “Share” बटनं प्रयुज्य सञ्चिकां रक्षितुं शक्नुवन्ति। Android उपयोगकर्तारः ब्राउज़र् मेनु मध्ये सञ्चिकां प्राप्नुवन्ति।

श्रेष्ठं संयोजनं साधयितुं सुझावाः

  • उच्च-गुणवत्तायुक्ताः चित्राः प्रयुज्यन्ताम् (300 DPI+) उत्तम-गुणस्य अर्थम्
  • PDF, JPG, PNG इत्यादीनि संयोजयत – भिन्नानि प्रकाराणि एकस्मिन् फाइले योजयत
  • लघु-समूहं प्रयोगयत शीघ्रं परिणामाय
  • गोपनता रक्ष्यताम् – सञ्चिकाः सर्वर् उपरि न पठ्यन्ते

किं कारणम् PDFingo उत्तमं निःशुल्कं PDF संयोजकं अस्ति?

PDFingo शीघ्रं, गोपनीयं, निःशुल्कं च PDF सञ्चिकानां संयोजनं ऑनलाइनं कर्तुं साध्यं करोति। न निबन्धनम्, न सर्वर् अपलोड्, न च गुप्त शुल्कम्। Windows, macOS, Android, iOS इत्यादिषु ब्राउज़र् माध्यमेन कार्यं करोति।

एषः कथं कार्यं करोति, पश्यत

PDFingo Merge इदानीं प्रयुज्यताम्

https://pdfingo.com/merge/ गत्वा सेकण्ड् मध्ये सञ्चिकाः योजयत।
न खाता अपेक्षितम्। न सञ्चिकायाः परिमाण-सीमा। १००% ब्राउज़र् आधारितम्।

सुखदं संयोजनम्!