दीर्घाः PDF सञ्चिकाः व्यवस्थापयितुं कठिनम् भवति। दीर्घः प्रतिवेदनः, ई-पुस्तकम्, अथवा प्रस्तुतीकरणं स्यात् चेत्, ते कठिनत्वेन व्यवहर्तुं शक्यन्ते। अस्माकं नि:शुल्कः PDF विभाजकः उपकरणं भवति, येन यूयं PDF सञ्चिकाः सहजेन पृथक् पृष्ठेषु विभजितुं शक्नुथ, येन ताः अधिकं सुगमं स्युः साझांकर्तुं, मुद्रयितुं, अथवा व्यवस्थितुं।
PDF विभाजक उपकरणस्य उपयोगं इदानीं आरभध्वम् :
https://pdfingo.com/split-and-merge/
ऊर्ध्व-दक्षिण-पार्श्वे भाषां चिनुत, अथवा पूर्वनिर्धारितायां आङ्ग्लभाषायाम् आरभध्वं PDF विभाजनम्।
पृथक् पृष्ठेषु PDF सञ्चिकाः विभाजयितुं लाभाः
1. उत्तमा संगठनशक्ति च सञ्चिका-व्यवस्थापनम्
PDF सञ्चिकां पृथक् पृष्ठेषु विभज्य सुगमता लभ्यते संगठनाय च व्यवस्थापनाय। महती सञ्चिका न भवति, किन्तु लघवः खण्डाः भवन्ति, येन प्रत्येकं पृष्ठं विशिष्टतया नियन्त्रयितुं शक्यते।
2. यत् आवश्यकं तत् एव साझां कुर्वन्तु
अनेकवारं सम्पूर्णं PDF साझां कर्तुं आवश्यकं न भवति। अस्माकं उपकरणेन केवलं प्रासङ्गिकपृष्ठानि निष्कृत्य साझां कर्तुं शक्यते।
3. शीघ्रतरं सञ्चिका-व्यवहारः च उत्तमा कार्यक्षमता
दीर्घाः PDF सञ्चिकाः यन्त्रं मंदयन्ति। विभाजनेन सञ्चिकायाः परिमाणं लघुं भवति, येन शीघ्रता वर्धते। ई-मेल द्वारा प्रेषणे अथवा ऑनलाइन स्थापिते विशेषतः उपयोगी।
4. उत्तमा सहकार्यशक्ति
यूयं यदि टीम्-सहितं कार्यं कुर्वथ, तर्हि विभाजितपृष्ठैः सहकार्यं सुगमं भवति। प्रत्येकः सदस्यः स्वस्य भागं सम्पादयितुं शक्नोति।
5. पत्रम् च मस्यं च रक्ष्यताम्
सम्पूर्णं दस्तावेजं मुद्रणं न करोतु, केवलं आवश्यकपृष्ठानि मुद्रयतु। एवं पत्रस्य च मस्यस्य च व्ययः न्यूनः भवति।
6. संवेदनशील-सूचनायाः संरक्षणम्
किञ्चन दस्तावेजं संवेदनशील-सूचनां धारयति। विभाजनस्य द्वारा केवलं अप्रवेशनीयानि पृष्ठानि साझां कर्तुं शक्यते, येन गोपनीयता सुरक्षितं भवति।
7. भविष्ये उपयोगाय लवचीकता
विभाजितपृष्ठानि सम्पादयितुं, टिप्पणीं कर्तुं, अथवा अन्यरूपे परिवर्तयितुं शक्यते।
8. विविधेषु उद्योगेषु उपयुक्तम्
शैक्षिके क्षेत्रे पाठ्यपुस्तकस्य अध्यायान् पृथक् कर्तुं शक्यते। व्यवसाये प्रस्तुती, प्रतिवेदनानि च विभाजयन्ति। वैद्यानिकः, न्यायिकः च क्षेत्रयोः अपि उपयोगः अस्ति।
PDFINGO उपकरणेन कथं PDF विभज्यते
- गत्वा दृश्यताम् : https://pdfingo.com/split-and-merge/
- ऊर्ध्व-दक्षिण-पार्श्वे भाषां चिनुत, अथवा पूर्वनिर्धारितां आङ्ग्लभाषां उपयोगं कुर्वन्तु।
- स्वस्य PDF सञ्चिकां उपकरणे अपि आरोपयन्तु।
- कथं सञ्चिकां विभजितुं इच्छन्ति, तद् चिनुत (पृष्ठ-परिसरः, पृथक् पृष्ठानि, इत्यादि)।
- विभाजितपृष्ठानि डाउनलोड कृत्वा, तानि पुनः संयोजयन्तु यदि आवश्यकम्।
कोऽपि खाता न आवश्यकः — शीघ्रं च सरलतया PDF विभाजनं!
यद्यधिकं उपकरणं आवश्यकं भवति, यथा संयोजनं, संपीडनं, रूपान्तरणं च, तर्हि PDFINGO दृश्यताम्, येन PDF सञ्चिकाः सरलतया व्यवस्थापयितुं शक्यन्ते।